Declension table of ?pravidhvastā

Deva

FeminineSingularDualPlural
Nominativepravidhvastā pravidhvaste pravidhvastāḥ
Vocativepravidhvaste pravidhvaste pravidhvastāḥ
Accusativepravidhvastām pravidhvaste pravidhvastāḥ
Instrumentalpravidhvastayā pravidhvastābhyām pravidhvastābhiḥ
Dativepravidhvastāyai pravidhvastābhyām pravidhvastābhyaḥ
Ablativepravidhvastāyāḥ pravidhvastābhyām pravidhvastābhyaḥ
Genitivepravidhvastāyāḥ pravidhvastayoḥ pravidhvastānām
Locativepravidhvastāyām pravidhvastayoḥ pravidhvastāsu

Adverb -pravidhvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria