Declension table of ?pravidhāna

Deva

NeuterSingularDualPlural
Nominativepravidhānam pravidhāne pravidhānāni
Vocativepravidhāna pravidhāne pravidhānāni
Accusativepravidhānam pravidhāne pravidhānāni
Instrumentalpravidhānena pravidhānābhyām pravidhānaiḥ
Dativepravidhānāya pravidhānābhyām pravidhānebhyaḥ
Ablativepravidhānāt pravidhānābhyām pravidhānebhyaḥ
Genitivepravidhānasya pravidhānayoḥ pravidhānānām
Locativepravidhāne pravidhānayoḥ pravidhāneṣu

Compound pravidhāna -

Adverb -pravidhānam -pravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria