Declension table of ?praviddhā

Deva

FeminineSingularDualPlural
Nominativepraviddhā praviddhe praviddhāḥ
Vocativepraviddhe praviddhe praviddhāḥ
Accusativepraviddhām praviddhe praviddhāḥ
Instrumentalpraviddhayā praviddhābhyām praviddhābhiḥ
Dativepraviddhāyai praviddhābhyām praviddhābhyaḥ
Ablativepraviddhāyāḥ praviddhābhyām praviddhābhyaḥ
Genitivepraviddhāyāḥ praviddhayoḥ praviddhānām
Locativepraviddhāyām praviddhayoḥ praviddhāsu

Adverb -praviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria