Declension table of ?praviddha

Deva

MasculineSingularDualPlural
Nominativepraviddhaḥ praviddhau praviddhāḥ
Vocativepraviddha praviddhau praviddhāḥ
Accusativepraviddham praviddhau praviddhān
Instrumentalpraviddhena praviddhābhyām praviddhaiḥ praviddhebhiḥ
Dativepraviddhāya praviddhābhyām praviddhebhyaḥ
Ablativepraviddhāt praviddhābhyām praviddhebhyaḥ
Genitivepraviddhasya praviddhayoḥ praviddhānām
Locativepraviddhe praviddhayoḥ praviddheṣu

Compound praviddha -

Adverb -praviddham -praviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria