Declension table of ?pravidalana

Deva

NeuterSingularDualPlural
Nominativepravidalanam pravidalane pravidalanāni
Vocativepravidalana pravidalane pravidalanāni
Accusativepravidalanam pravidalane pravidalanāni
Instrumentalpravidalanena pravidalanābhyām pravidalanaiḥ
Dativepravidalanāya pravidalanābhyām pravidalanebhyaḥ
Ablativepravidalanāt pravidalanābhyām pravidalanebhyaḥ
Genitivepravidalanasya pravidalanayoḥ pravidalanānām
Locativepravidalane pravidalanayoḥ pravidalaneṣu

Compound pravidalana -

Adverb -pravidalanam -pravidalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria