Declension table of ?pravidāraṇa

Deva

NeuterSingularDualPlural
Nominativepravidāraṇam pravidāraṇe pravidāraṇāni
Vocativepravidāraṇa pravidāraṇe pravidāraṇāni
Accusativepravidāraṇam pravidāraṇe pravidāraṇāni
Instrumentalpravidāraṇena pravidāraṇābhyām pravidāraṇaiḥ
Dativepravidāraṇāya pravidāraṇābhyām pravidāraṇebhyaḥ
Ablativepravidāraṇāt pravidāraṇābhyām pravidāraṇebhyaḥ
Genitivepravidāraṇasya pravidāraṇayoḥ pravidāraṇānām
Locativepravidāraṇe pravidāraṇayoḥ pravidāraṇeṣu

Compound pravidāraṇa -

Adverb -pravidāraṇam -pravidāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria