Declension table of ?pravidāra

Deva

MasculineSingularDualPlural
Nominativepravidāraḥ pravidārau pravidārāḥ
Vocativepravidāra pravidārau pravidārāḥ
Accusativepravidāram pravidārau pravidārān
Instrumentalpravidāreṇa pravidārābhyām pravidāraiḥ pravidārebhiḥ
Dativepravidārāya pravidārābhyām pravidārebhyaḥ
Ablativepravidārāt pravidārābhyām pravidārebhyaḥ
Genitivepravidārasya pravidārayoḥ pravidārāṇām
Locativepravidāre pravidārayoḥ pravidāreṣu

Compound pravidāra -

Adverb -pravidāram -pravidārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria