Declension table of ?pravibhaktaraśmi

Deva

MasculineSingularDualPlural
Nominativepravibhaktaraśmiḥ pravibhaktaraśmī pravibhaktaraśmayaḥ
Vocativepravibhaktaraśme pravibhaktaraśmī pravibhaktaraśmayaḥ
Accusativepravibhaktaraśmim pravibhaktaraśmī pravibhaktaraśmīn
Instrumentalpravibhaktaraśminā pravibhaktaraśmibhyām pravibhaktaraśmibhiḥ
Dativepravibhaktaraśmaye pravibhaktaraśmibhyām pravibhaktaraśmibhyaḥ
Ablativepravibhaktaraśmeḥ pravibhaktaraśmibhyām pravibhaktaraśmibhyaḥ
Genitivepravibhaktaraśmeḥ pravibhaktaraśmyoḥ pravibhaktaraśmīnām
Locativepravibhaktaraśmau pravibhaktaraśmyoḥ pravibhaktaraśmiṣu

Compound pravibhaktaraśmi -

Adverb -pravibhaktaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria