Declension table of ?pravibhaktā

Deva

FeminineSingularDualPlural
Nominativepravibhaktā pravibhakte pravibhaktāḥ
Vocativepravibhakte pravibhakte pravibhaktāḥ
Accusativepravibhaktām pravibhakte pravibhaktāḥ
Instrumentalpravibhaktayā pravibhaktābhyām pravibhaktābhiḥ
Dativepravibhaktāyai pravibhaktābhyām pravibhaktābhyaḥ
Ablativepravibhaktāyāḥ pravibhaktābhyām pravibhaktābhyaḥ
Genitivepravibhaktāyāḥ pravibhaktayoḥ pravibhaktānām
Locativepravibhaktāyām pravibhaktayoḥ pravibhaktāsu

Adverb -pravibhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria