Declension table of ?pravibhāgavatā

Deva

FeminineSingularDualPlural
Nominativepravibhāgavatā pravibhāgavate pravibhāgavatāḥ
Vocativepravibhāgavate pravibhāgavate pravibhāgavatāḥ
Accusativepravibhāgavatām pravibhāgavate pravibhāgavatāḥ
Instrumentalpravibhāgavatayā pravibhāgavatābhyām pravibhāgavatābhiḥ
Dativepravibhāgavatāyai pravibhāgavatābhyām pravibhāgavatābhyaḥ
Ablativepravibhāgavatāyāḥ pravibhāgavatābhyām pravibhāgavatābhyaḥ
Genitivepravibhāgavatāyāḥ pravibhāgavatayoḥ pravibhāgavatānām
Locativepravibhāgavatāyām pravibhāgavatayoḥ pravibhāgavatāsu

Adverb -pravibhāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria