Declension table of ?praviṣaṇṇa

Deva

NeuterSingularDualPlural
Nominativepraviṣaṇṇam praviṣaṇṇe praviṣaṇṇāni
Vocativepraviṣaṇṇa praviṣaṇṇe praviṣaṇṇāni
Accusativepraviṣaṇṇam praviṣaṇṇe praviṣaṇṇāni
Instrumentalpraviṣaṇṇena praviṣaṇṇābhyām praviṣaṇṇaiḥ
Dativepraviṣaṇṇāya praviṣaṇṇābhyām praviṣaṇṇebhyaḥ
Ablativepraviṣaṇṇāt praviṣaṇṇābhyām praviṣaṇṇebhyaḥ
Genitivepraviṣaṇṇasya praviṣaṇṇayoḥ praviṣaṇṇānām
Locativepraviṣaṇṇe praviṣaṇṇayoḥ praviṣaṇṇeṣu

Compound praviṣaṇṇa -

Adverb -praviṣaṇṇam -praviṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria