Declension table of ?praviṣaṇṇa

Deva

MasculineSingularDualPlural
Nominativepraviṣaṇṇaḥ praviṣaṇṇau praviṣaṇṇāḥ
Vocativepraviṣaṇṇa praviṣaṇṇau praviṣaṇṇāḥ
Accusativepraviṣaṇṇam praviṣaṇṇau praviṣaṇṇān
Instrumentalpraviṣaṇṇena praviṣaṇṇābhyām praviṣaṇṇaiḥ praviṣaṇṇebhiḥ
Dativepraviṣaṇṇāya praviṣaṇṇābhyām praviṣaṇṇebhyaḥ
Ablativepraviṣaṇṇāt praviṣaṇṇābhyām praviṣaṇṇebhyaḥ
Genitivepraviṣaṇṇasya praviṣaṇṇayoḥ praviṣaṇṇānām
Locativepraviṣaṇṇe praviṣaṇṇayoḥ praviṣaṇṇeṣu

Compound praviṣaṇṇa -

Adverb -praviṣaṇṇam -praviṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria