Declension table of ?praviṣṭadīkṣā

Deva

FeminineSingularDualPlural
Nominativepraviṣṭadīkṣā praviṣṭadīkṣe praviṣṭadīkṣāḥ
Vocativepraviṣṭadīkṣe praviṣṭadīkṣe praviṣṭadīkṣāḥ
Accusativepraviṣṭadīkṣām praviṣṭadīkṣe praviṣṭadīkṣāḥ
Instrumentalpraviṣṭadīkṣayā praviṣṭadīkṣābhyām praviṣṭadīkṣābhiḥ
Dativepraviṣṭadīkṣāyai praviṣṭadīkṣābhyām praviṣṭadīkṣābhyaḥ
Ablativepraviṣṭadīkṣāyāḥ praviṣṭadīkṣābhyām praviṣṭadīkṣābhyaḥ
Genitivepraviṣṭadīkṣāyāḥ praviṣṭadīkṣayoḥ praviṣṭadīkṣāṇām
Locativepraviṣṭadīkṣāyām praviṣṭadīkṣayoḥ praviṣṭadīkṣāsu

Adverb -praviṣṭadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria