Declension table of ?praviṣṭadīkṣa

Deva

NeuterSingularDualPlural
Nominativepraviṣṭadīkṣam praviṣṭadīkṣe praviṣṭadīkṣāṇi
Vocativepraviṣṭadīkṣa praviṣṭadīkṣe praviṣṭadīkṣāṇi
Accusativepraviṣṭadīkṣam praviṣṭadīkṣe praviṣṭadīkṣāṇi
Instrumentalpraviṣṭadīkṣeṇa praviṣṭadīkṣābhyām praviṣṭadīkṣaiḥ
Dativepraviṣṭadīkṣāya praviṣṭadīkṣābhyām praviṣṭadīkṣebhyaḥ
Ablativepraviṣṭadīkṣāt praviṣṭadīkṣābhyām praviṣṭadīkṣebhyaḥ
Genitivepraviṣṭadīkṣasya praviṣṭadīkṣayoḥ praviṣṭadīkṣāṇām
Locativepraviṣṭadīkṣe praviṣṭadīkṣayoḥ praviṣṭadīkṣeṣu

Compound praviṣṭadīkṣa -

Adverb -praviṣṭadīkṣam -praviṣṭadīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria