Declension table of ?praviṣṭadīkṣa

Deva

MasculineSingularDualPlural
Nominativepraviṣṭadīkṣaḥ praviṣṭadīkṣau praviṣṭadīkṣāḥ
Vocativepraviṣṭadīkṣa praviṣṭadīkṣau praviṣṭadīkṣāḥ
Accusativepraviṣṭadīkṣam praviṣṭadīkṣau praviṣṭadīkṣān
Instrumentalpraviṣṭadīkṣeṇa praviṣṭadīkṣābhyām praviṣṭadīkṣaiḥ praviṣṭadīkṣebhiḥ
Dativepraviṣṭadīkṣāya praviṣṭadīkṣābhyām praviṣṭadīkṣebhyaḥ
Ablativepraviṣṭadīkṣāt praviṣṭadīkṣābhyām praviṣṭadīkṣebhyaḥ
Genitivepraviṣṭadīkṣasya praviṣṭadīkṣayoḥ praviṣṭadīkṣāṇām
Locativepraviṣṭadīkṣe praviṣṭadīkṣayoḥ praviṣṭadīkṣeṣu

Compound praviṣṭadīkṣa -

Adverb -praviṣṭadīkṣam -praviṣṭadīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria