Declension table of ?praveśinī

Deva

FeminineSingularDualPlural
Nominativepraveśinī praveśinyau praveśinyaḥ
Vocativepraveśini praveśinyau praveśinyaḥ
Accusativepraveśinīm praveśinyau praveśinīḥ
Instrumentalpraveśinyā praveśinībhyām praveśinībhiḥ
Dativepraveśinyai praveśinībhyām praveśinībhyaḥ
Ablativepraveśinyāḥ praveśinībhyām praveśinībhyaḥ
Genitivepraveśinyāḥ praveśinyoḥ praveśinīnām
Locativepraveśinyām praveśinyoḥ praveśinīṣu

Compound praveśini - praveśinī -

Adverb -praveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria