Declension table of ?praveśayitavya

Deva

NeuterSingularDualPlural
Nominativepraveśayitavyam praveśayitavye praveśayitavyāni
Vocativepraveśayitavya praveśayitavye praveśayitavyāni
Accusativepraveśayitavyam praveśayitavye praveśayitavyāni
Instrumentalpraveśayitavyena praveśayitavyābhyām praveśayitavyaiḥ
Dativepraveśayitavyāya praveśayitavyābhyām praveśayitavyebhyaḥ
Ablativepraveśayitavyāt praveśayitavyābhyām praveśayitavyebhyaḥ
Genitivepraveśayitavyasya praveśayitavyayoḥ praveśayitavyānām
Locativepraveśayitavye praveśayitavyayoḥ praveśayitavyeṣu

Compound praveśayitavya -

Adverb -praveśayitavyam -praveśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria