Declension table of ?praveśayitavya

Deva

MasculineSingularDualPlural
Nominativepraveśayitavyaḥ praveśayitavyau praveśayitavyāḥ
Vocativepraveśayitavya praveśayitavyau praveśayitavyāḥ
Accusativepraveśayitavyam praveśayitavyau praveśayitavyān
Instrumentalpraveśayitavyena praveśayitavyābhyām praveśayitavyaiḥ praveśayitavyebhiḥ
Dativepraveśayitavyāya praveśayitavyābhyām praveśayitavyebhyaḥ
Ablativepraveśayitavyāt praveśayitavyābhyām praveśayitavyebhyaḥ
Genitivepraveśayitavyasya praveśayitavyayoḥ praveśayitavyānām
Locativepraveśayitavye praveśayitavyayoḥ praveśayitavyeṣu

Compound praveśayitavya -

Adverb -praveśayitavyam -praveśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria