Declension table of ?pravettṛ

Deva

MasculineSingularDualPlural
Nominativepravettā pravettārau pravettāraḥ
Vocativepravettaḥ pravettārau pravettāraḥ
Accusativepravettāram pravettārau pravettṝn
Instrumentalpravettrā pravettṛbhyām pravettṛbhiḥ
Dativepravettre pravettṛbhyām pravettṛbhyaḥ
Ablativepravettuḥ pravettṛbhyām pravettṛbhyaḥ
Genitivepravettuḥ pravettroḥ pravettṝṇām
Locativepravettari pravettroḥ pravettṛṣu

Compound pravettṛ -

Adverb -pravettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria