Declension table of ?praverita

Deva

NeuterSingularDualPlural
Nominativepraveritam praverite praveritāni
Vocativepraverita praverite praveritāni
Accusativepraveritam praverite praveritāni
Instrumentalpraveritena praveritābhyām praveritaiḥ
Dativepraveritāya praveritābhyām praveritebhyaḥ
Ablativepraveritāt praveritābhyām praveritebhyaḥ
Genitivepraveritasya praveritayoḥ praveritānām
Locativepraverite praveritayoḥ praveriteṣu

Compound praverita -

Adverb -praveritam -praveritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria