Declension table of ?pravepita

Deva

NeuterSingularDualPlural
Nominativepravepitam pravepite pravepitāni
Vocativepravepita pravepite pravepitāni
Accusativepravepitam pravepite pravepitāni
Instrumentalpravepitena pravepitābhyām pravepitaiḥ
Dativepravepitāya pravepitābhyām pravepitebhyaḥ
Ablativepravepitāt pravepitābhyām pravepitebhyaḥ
Genitivepravepitasya pravepitayoḥ pravepitānām
Locativepravepite pravepitayoḥ pravepiteṣu

Compound pravepita -

Adverb -pravepitam -pravepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria