Declension table of ?pravepin

Deva

NeuterSingularDualPlural
Nominativepravepi pravepiṇī pravepīṇi
Vocativepravepin pravepi pravepiṇī pravepīṇi
Accusativepravepi pravepiṇī pravepīṇi
Instrumentalpravepiṇā pravepibhyām pravepibhiḥ
Dativepravepiṇe pravepibhyām pravepibhyaḥ
Ablativepravepiṇaḥ pravepibhyām pravepibhyaḥ
Genitivepravepiṇaḥ pravepiṇoḥ pravepiṇām
Locativepravepiṇi pravepiṇoḥ pravepiṣu

Compound pravepi -

Adverb -pravepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria