Declension table of ?pravepanīya

Deva

MasculineSingularDualPlural
Nominativepravepanīyaḥ pravepanīyau pravepanīyāḥ
Vocativepravepanīya pravepanīyau pravepanīyāḥ
Accusativepravepanīyam pravepanīyau pravepanīyān
Instrumentalpravepanīyena pravepanīyābhyām pravepanīyaiḥ pravepanīyebhiḥ
Dativepravepanīyāya pravepanīyābhyām pravepanīyebhyaḥ
Ablativepravepanīyāt pravepanīyābhyām pravepanīyebhyaḥ
Genitivepravepanīyasya pravepanīyayoḥ pravepanīyānām
Locativepravepanīye pravepanīyayoḥ pravepanīyeṣu

Compound pravepanīya -

Adverb -pravepanīyam -pravepanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria