Declension table of ?pravepana

Deva

MasculineSingularDualPlural
Nominativepravepanaḥ pravepanau pravepanāḥ
Vocativepravepana pravepanau pravepanāḥ
Accusativepravepanam pravepanau pravepanān
Instrumentalpravepanena pravepanābhyām pravepanaiḥ pravepanebhiḥ
Dativepravepanāya pravepanābhyām pravepanebhyaḥ
Ablativepravepanāt pravepanābhyām pravepanebhyaḥ
Genitivepravepanasya pravepanayoḥ pravepanānām
Locativepravepane pravepanayoḥ pravepaneṣu

Compound pravepana -

Adverb -pravepanam -pravepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria