Declension table of ?pravepaka

Deva

MasculineSingularDualPlural
Nominativepravepakaḥ pravepakau pravepakāḥ
Vocativepravepaka pravepakau pravepakāḥ
Accusativepravepakam pravepakau pravepakān
Instrumentalpravepakeṇa pravepakābhyām pravepakaiḥ pravepakebhiḥ
Dativepravepakāya pravepakābhyām pravepakebhyaḥ
Ablativepravepakāt pravepakābhyām pravepakebhyaḥ
Genitivepravepakasya pravepakayoḥ pravepakāṇām
Locativepravepake pravepakayoḥ pravepakeṣu

Compound pravepaka -

Adverb -pravepakam -pravepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria