Declension table of ?praveka

Deva

NeuterSingularDualPlural
Nominativepravekam praveke pravekāṇi
Vocativepraveka praveke pravekāṇi
Accusativepravekam praveke pravekāṇi
Instrumentalpravekeṇa pravekābhyām pravekaiḥ
Dativepravekāya pravekābhyām pravekebhyaḥ
Ablativepravekāt pravekābhyām pravekebhyaḥ
Genitivepravekasya pravekayoḥ pravekāṇām
Locativepraveke pravekayoḥ pravekeṣu

Compound praveka -

Adverb -pravekam -pravekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria