Declension table of ?pravejitā

Deva

FeminineSingularDualPlural
Nominativepravejitā pravejite pravejitāḥ
Vocativepravejite pravejite pravejitāḥ
Accusativepravejitām pravejite pravejitāḥ
Instrumentalpravejitayā pravejitābhyām pravejitābhiḥ
Dativepravejitāyai pravejitābhyām pravejitābhyaḥ
Ablativepravejitāyāḥ pravejitābhyām pravejitābhyaḥ
Genitivepravejitāyāḥ pravejitayoḥ pravejitānām
Locativepravejitāyām pravejitayoḥ pravejitāsu

Adverb -pravejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria