Declension table of ?pravegitā

Deva

FeminineSingularDualPlural
Nominativepravegitā pravegite pravegitāḥ
Vocativepravegite pravegite pravegitāḥ
Accusativepravegitām pravegite pravegitāḥ
Instrumentalpravegitayā pravegitābhyām pravegitābhiḥ
Dativepravegitāyai pravegitābhyām pravegitābhyaḥ
Ablativepravegitāyāḥ pravegitābhyām pravegitābhyaḥ
Genitivepravegitāyāḥ pravegitayoḥ pravegitānām
Locativepravegitāyām pravegitayoḥ pravegitāsu

Adverb -pravegitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria