Declension table of ?pravegita

Deva

NeuterSingularDualPlural
Nominativepravegitam pravegite pravegitāni
Vocativepravegita pravegite pravegitāni
Accusativepravegitam pravegite pravegitāni
Instrumentalpravegitena pravegitābhyām pravegitaiḥ
Dativepravegitāya pravegitābhyām pravegitebhyaḥ
Ablativepravegitāt pravegitābhyām pravegitebhyaḥ
Genitivepravegitasya pravegitayoḥ pravegitānām
Locativepravegite pravegitayoḥ pravegiteṣu

Compound pravegita -

Adverb -pravegitam -pravegitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria