Declension table of ?pravega

Deva

MasculineSingularDualPlural
Nominativepravegaḥ pravegau pravegāḥ
Vocativepravega pravegau pravegāḥ
Accusativepravegam pravegau pravegān
Instrumentalpravegeṇa pravegābhyām pravegaiḥ pravegebhiḥ
Dativepravegāya pravegābhyām pravegebhyaḥ
Ablativepravegāt pravegābhyām pravegebhyaḥ
Genitivepravegasya pravegayoḥ pravegāṇām
Locativepravege pravegayoḥ pravegeṣu

Compound pravega -

Adverb -pravegam -pravegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria