Declension table of ?pravedya

Deva

NeuterSingularDualPlural
Nominativepravedyam pravedye pravedyāni
Vocativepravedya pravedye pravedyāni
Accusativepravedyam pravedye pravedyāni
Instrumentalpravedyena pravedyābhyām pravedyaiḥ
Dativepravedyāya pravedyābhyām pravedyebhyaḥ
Ablativepravedyāt pravedyābhyām pravedyebhyaḥ
Genitivepravedyasya pravedyayoḥ pravedyānām
Locativepravedye pravedyayoḥ pravedyeṣu

Compound pravedya -

Adverb -pravedyam -pravedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria