Declension table of ?pravedya

Deva

MasculineSingularDualPlural
Nominativepravedyaḥ pravedyau pravedyāḥ
Vocativepravedya pravedyau pravedyāḥ
Accusativepravedyam pravedyau pravedyān
Instrumentalpravedyena pravedyābhyām pravedyaiḥ pravedyebhiḥ
Dativepravedyāya pravedyābhyām pravedyebhyaḥ
Ablativepravedyāt pravedyābhyām pravedyebhyaḥ
Genitivepravedyasya pravedyayoḥ pravedyānām
Locativepravedye pravedyayoḥ pravedyeṣu

Compound pravedya -

Adverb -pravedyam -pravedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria