Declension table of ?pravedin

Deva

MasculineSingularDualPlural
Nominativepravedī pravedinau pravedinaḥ
Vocativepravedin pravedinau pravedinaḥ
Accusativepravedinam pravedinau pravedinaḥ
Instrumentalpravedinā pravedibhyām pravedibhiḥ
Dativepravedine pravedibhyām pravedibhyaḥ
Ablativepravedinaḥ pravedibhyām pravedibhyaḥ
Genitivepravedinaḥ pravedinoḥ pravedinām
Locativepravedini pravedinoḥ pravediṣu

Compound pravedi -

Adverb -pravedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria