Declension table of ?pravedakṛtā

Deva

FeminineSingularDualPlural
Nominativepravedakṛtā pravedakṛte pravedakṛtāḥ
Vocativepravedakṛte pravedakṛte pravedakṛtāḥ
Accusativepravedakṛtām pravedakṛte pravedakṛtāḥ
Instrumentalpravedakṛtayā pravedakṛtābhyām pravedakṛtābhiḥ
Dativepravedakṛtāyai pravedakṛtābhyām pravedakṛtābhyaḥ
Ablativepravedakṛtāyāḥ pravedakṛtābhyām pravedakṛtābhyaḥ
Genitivepravedakṛtāyāḥ pravedakṛtayoḥ pravedakṛtānām
Locativepravedakṛtāyām pravedakṛtayoḥ pravedakṛtāsu

Adverb -pravedakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria