Declension table of ?pravedakṛt

Deva

NeuterSingularDualPlural
Nominativepravedakṛt pravedakṛtī pravedakṛnti
Vocativepravedakṛt pravedakṛtī pravedakṛnti
Accusativepravedakṛt pravedakṛtī pravedakṛnti
Instrumentalpravedakṛtā pravedakṛdbhyām pravedakṛdbhiḥ
Dativepravedakṛte pravedakṛdbhyām pravedakṛdbhyaḥ
Ablativepravedakṛtaḥ pravedakṛdbhyām pravedakṛdbhyaḥ
Genitivepravedakṛtaḥ pravedakṛtoḥ pravedakṛtām
Locativepravedakṛti pravedakṛtoḥ pravedakṛtsu

Compound pravedakṛt -

Adverb -pravedakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria