Declension table of ?pravedakṛt

Deva

MasculineSingularDualPlural
Nominativepravedakṛt pravedakṛtau pravedakṛtaḥ
Vocativepravedakṛt pravedakṛtau pravedakṛtaḥ
Accusativepravedakṛtam pravedakṛtau pravedakṛtaḥ
Instrumentalpravedakṛtā pravedakṛdbhyām pravedakṛdbhiḥ
Dativepravedakṛte pravedakṛdbhyām pravedakṛdbhyaḥ
Ablativepravedakṛtaḥ pravedakṛdbhyām pravedakṛdbhyaḥ
Genitivepravedakṛtaḥ pravedakṛtoḥ pravedakṛtām
Locativepravedakṛti pravedakṛtoḥ pravedakṛtsu

Compound pravedakṛt -

Adverb -pravedakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria