Declension table of ?praveda

Deva

MasculineSingularDualPlural
Nominativepravedaḥ pravedau pravedāḥ
Vocativepraveda pravedau pravedāḥ
Accusativepravedam pravedau pravedān
Instrumentalpravedena pravedābhyām pravedaiḥ pravedebhiḥ
Dativepravedāya pravedābhyām pravedebhyaḥ
Ablativepravedāt pravedābhyām pravedebhyaḥ
Genitivepravedasya pravedayoḥ pravedānām
Locativepravede pravedayoḥ pravedeṣu

Compound praveda -

Adverb -pravedam -pravedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria