Declension table of ?praveṭa

Deva

MasculineSingularDualPlural
Nominativepraveṭaḥ praveṭau praveṭāḥ
Vocativepraveṭa praveṭau praveṭāḥ
Accusativepraveṭam praveṭau praveṭān
Instrumentalpraveṭena praveṭābhyām praveṭaiḥ praveṭebhiḥ
Dativepraveṭāya praveṭābhyām praveṭebhyaḥ
Ablativepraveṭāt praveṭābhyām praveṭebhyaḥ
Genitivepraveṭasya praveṭayoḥ praveṭānām
Locativepraveṭe praveṭayoḥ praveṭeṣu

Compound praveṭa -

Adverb -praveṭam -praveṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria