Declension table of ?praveṣṭṛtva

Deva

NeuterSingularDualPlural
Nominativepraveṣṭṛtvam praveṣṭṛtve praveṣṭṛtvāni
Vocativepraveṣṭṛtva praveṣṭṛtve praveṣṭṛtvāni
Accusativepraveṣṭṛtvam praveṣṭṛtve praveṣṭṛtvāni
Instrumentalpraveṣṭṛtvena praveṣṭṛtvābhyām praveṣṭṛtvaiḥ
Dativepraveṣṭṛtvāya praveṣṭṛtvābhyām praveṣṭṛtvebhyaḥ
Ablativepraveṣṭṛtvāt praveṣṭṛtvābhyām praveṣṭṛtvebhyaḥ
Genitivepraveṣṭṛtvasya praveṣṭṛtvayoḥ praveṣṭṛtvānām
Locativepraveṣṭṛtve praveṣṭṛtvayoḥ praveṣṭṛtveṣu

Compound praveṣṭṛtva -

Adverb -praveṣṭṛtvam -praveṣṭṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria