Declension table of ?praveṣṭṛ

Deva

NeuterSingularDualPlural
Nominativepraveṣṭṛ praveṣṭṛṇī praveṣṭṝṇi
Vocativepraveṣṭṛ praveṣṭṛṇī praveṣṭṝṇi
Accusativepraveṣṭṛ praveṣṭṛṇī praveṣṭṝṇi
Instrumentalpraveṣṭṛṇā praveṣṭṛbhyām praveṣṭṛbhiḥ
Dativepraveṣṭṛṇe praveṣṭṛbhyām praveṣṭṛbhyaḥ
Ablativepraveṣṭṛṇaḥ praveṣṭṛbhyām praveṣṭṛbhyaḥ
Genitivepraveṣṭṛṇaḥ praveṣṭṛṇoḥ praveṣṭṝṇām
Locativepraveṣṭṛṇi praveṣṭṛṇoḥ praveṣṭṛṣu

Compound praveṣṭṛ -

Adverb -praveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria