Declension table of ?praveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativepraveṣṭā praveṣṭārau praveṣṭāraḥ
Vocativepraveṣṭaḥ praveṣṭārau praveṣṭāraḥ
Accusativepraveṣṭāram praveṣṭārau praveṣṭṝn
Instrumentalpraveṣṭrā praveṣṭṛbhyām praveṣṭṛbhiḥ
Dativepraveṣṭre praveṣṭṛbhyām praveṣṭṛbhyaḥ
Ablativepraveṣṭuḥ praveṣṭṛbhyām praveṣṭṛbhyaḥ
Genitivepraveṣṭuḥ praveṣṭroḥ praveṣṭṝṇām
Locativepraveṣṭari praveṣṭroḥ praveṣṭṛṣu

Compound praveṣṭṛ -

Adverb -praveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria