Declension table of ?pravayaṇā

Deva

FeminineSingularDualPlural
Nominativepravayaṇā pravayaṇe pravayaṇāḥ
Vocativepravayaṇe pravayaṇe pravayaṇāḥ
Accusativepravayaṇām pravayaṇe pravayaṇāḥ
Instrumentalpravayaṇayā pravayaṇābhyām pravayaṇābhiḥ
Dativepravayaṇāyai pravayaṇābhyām pravayaṇābhyaḥ
Ablativepravayaṇāyāḥ pravayaṇābhyām pravayaṇābhyaḥ
Genitivepravayaṇāyāḥ pravayaṇayoḥ pravayaṇānām
Locativepravayaṇāyām pravayaṇayoḥ pravayaṇāsu

Adverb -pravayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria