Declension table of ?pravatvat

Deva

MasculineSingularDualPlural
Nominativepravatvān pravatvantau pravatvantaḥ
Vocativepravatvan pravatvantau pravatvantaḥ
Accusativepravatvantam pravatvantau pravatvataḥ
Instrumentalpravatvatā pravatvadbhyām pravatvadbhiḥ
Dativepravatvate pravatvadbhyām pravatvadbhyaḥ
Ablativepravatvataḥ pravatvadbhyām pravatvadbhyaḥ
Genitivepravatvataḥ pravatvatoḥ pravatvatām
Locativepravatvati pravatvatoḥ pravatvatsu

Compound pravatvat -

Adverb -pravatvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria