Declension table of ?pravasana

Deva

NeuterSingularDualPlural
Nominativepravasanam pravasane pravasanāni
Vocativepravasana pravasane pravasanāni
Accusativepravasanam pravasane pravasanāni
Instrumentalpravasanena pravasanābhyām pravasanaiḥ
Dativepravasanāya pravasanābhyām pravasanebhyaḥ
Ablativepravasanāt pravasanābhyām pravasanebhyaḥ
Genitivepravasanasya pravasanayoḥ pravasanānām
Locativepravasane pravasanayoḥ pravasaneṣu

Compound pravasana -

Adverb -pravasanam -pravasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria