Declension table of ?pravartya

Deva

MasculineSingularDualPlural
Nominativepravartyaḥ pravartyau pravartyāḥ
Vocativepravartya pravartyau pravartyāḥ
Accusativepravartyam pravartyau pravartyān
Instrumentalpravartyena pravartyābhyām pravartyaiḥ pravartyebhiḥ
Dativepravartyāya pravartyābhyām pravartyebhyaḥ
Ablativepravartyāt pravartyābhyām pravartyebhyaḥ
Genitivepravartyasya pravartyayoḥ pravartyānām
Locativepravartye pravartyayoḥ pravartyeṣu

Compound pravartya -

Adverb -pravartyam -pravartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria