Declension table of ?pravartitā

Deva

FeminineSingularDualPlural
Nominativepravartitā pravartite pravartitāḥ
Vocativepravartite pravartite pravartitāḥ
Accusativepravartitām pravartite pravartitāḥ
Instrumentalpravartitayā pravartitābhyām pravartitābhiḥ
Dativepravartitāyai pravartitābhyām pravartitābhyaḥ
Ablativepravartitāyāḥ pravartitābhyām pravartitābhyaḥ
Genitivepravartitāyāḥ pravartitayoḥ pravartitānām
Locativepravartitāyām pravartitayoḥ pravartitāsu

Adverb -pravartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria