Declension table of ?pravartinī

Deva

FeminineSingularDualPlural
Nominativepravartinī pravartinyau pravartinyaḥ
Vocativepravartini pravartinyau pravartinyaḥ
Accusativepravartinīm pravartinyau pravartinīḥ
Instrumentalpravartinyā pravartinībhyām pravartinībhiḥ
Dativepravartinyai pravartinībhyām pravartinībhyaḥ
Ablativepravartinyāḥ pravartinībhyām pravartinībhyaḥ
Genitivepravartinyāḥ pravartinyoḥ pravartinīnām
Locativepravartinyām pravartinyoḥ pravartinīṣu

Compound pravartini - pravartinī -

Adverb -pravartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria