Declension table of ?pravartikā

Deva

FeminineSingularDualPlural
Nominativepravartikā pravartike pravartikāḥ
Vocativepravartike pravartike pravartikāḥ
Accusativepravartikām pravartike pravartikāḥ
Instrumentalpravartikayā pravartikābhyām pravartikābhiḥ
Dativepravartikāyai pravartikābhyām pravartikābhyaḥ
Ablativepravartikāyāḥ pravartikābhyām pravartikābhyaḥ
Genitivepravartikāyāḥ pravartikayoḥ pravartikānām
Locativepravartikāyām pravartikayoḥ pravartikāsu

Adverb -pravartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria