Declension table of ?pravartayitṛ

Deva

MasculineSingularDualPlural
Nominativepravartayitā pravartayitārau pravartayitāraḥ
Vocativepravartayitaḥ pravartayitārau pravartayitāraḥ
Accusativepravartayitāram pravartayitārau pravartayitṝn
Instrumentalpravartayitrā pravartayitṛbhyām pravartayitṛbhiḥ
Dativepravartayitre pravartayitṛbhyām pravartayitṛbhyaḥ
Ablativepravartayituḥ pravartayitṛbhyām pravartayitṛbhyaḥ
Genitivepravartayituḥ pravartayitroḥ pravartayitṝṇām
Locativepravartayitari pravartayitroḥ pravartayitṛṣu

Compound pravartayitṛ -

Adverb -pravartayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria