Declension table of ?pravartanī

Deva

FeminineSingularDualPlural
Nominativepravartanī pravartanyau pravartanyaḥ
Vocativepravartani pravartanyau pravartanyaḥ
Accusativepravartanīm pravartanyau pravartanīḥ
Instrumentalpravartanyā pravartanībhyām pravartanībhiḥ
Dativepravartanyai pravartanībhyām pravartanībhyaḥ
Ablativepravartanyāḥ pravartanībhyām pravartanībhyaḥ
Genitivepravartanyāḥ pravartanyoḥ pravartanīnām
Locativepravartanyām pravartanyoḥ pravartanīṣu

Compound pravartani - pravartanī -

Adverb -pravartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria